Declension table of ?śikhāvatī

Deva

FeminineSingularDualPlural
Nominativeśikhāvatī śikhāvatyau śikhāvatyaḥ
Vocativeśikhāvati śikhāvatyau śikhāvatyaḥ
Accusativeśikhāvatīm śikhāvatyau śikhāvatīḥ
Instrumentalśikhāvatyā śikhāvatībhyām śikhāvatībhiḥ
Dativeśikhāvatyai śikhāvatībhyām śikhāvatībhyaḥ
Ablativeśikhāvatyāḥ śikhāvatībhyām śikhāvatībhyaḥ
Genitiveśikhāvatyāḥ śikhāvatyoḥ śikhāvatīnām
Locativeśikhāvatyām śikhāvatyoḥ śikhāvatīṣu

Compound śikhāvati - śikhāvatī -

Adverb -śikhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria