Declension table of śikhāvat

Deva

MasculineSingularDualPlural
Nominativeśikhāvān śikhāvantau śikhāvantaḥ
Vocativeśikhāvan śikhāvantau śikhāvantaḥ
Accusativeśikhāvantam śikhāvantau śikhāvataḥ
Instrumentalśikhāvatā śikhāvadbhyām śikhāvadbhiḥ
Dativeśikhāvate śikhāvadbhyām śikhāvadbhyaḥ
Ablativeśikhāvataḥ śikhāvadbhyām śikhāvadbhyaḥ
Genitiveśikhāvataḥ śikhāvatoḥ śikhāvatām
Locativeśikhāvati śikhāvatoḥ śikhāvatsu

Compound śikhāvat -

Adverb -śikhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria