Declension table of ?śikhāpāśa

Deva

MasculineSingularDualPlural
Nominativeśikhāpāśaḥ śikhāpāśau śikhāpāśāḥ
Vocativeśikhāpāśa śikhāpāśau śikhāpāśāḥ
Accusativeśikhāpāśam śikhāpāśau śikhāpāśān
Instrumentalśikhāpāśena śikhāpāśābhyām śikhāpāśaiḥ śikhāpāśebhiḥ
Dativeśikhāpāśāya śikhāpāśābhyām śikhāpāśebhyaḥ
Ablativeśikhāpāśāt śikhāpāśābhyām śikhāpāśebhyaḥ
Genitiveśikhāpāśasya śikhāpāśayoḥ śikhāpāśānām
Locativeśikhāpāśe śikhāpāśayoḥ śikhāpāśeṣu

Compound śikhāpāśa -

Adverb -śikhāpāśam -śikhāpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria