Declension table of śikhāmuṇḍa

Deva

NeuterSingularDualPlural
Nominativeśikhāmuṇḍam śikhāmuṇḍe śikhāmuṇḍāni
Vocativeśikhāmuṇḍa śikhāmuṇḍe śikhāmuṇḍāni
Accusativeśikhāmuṇḍam śikhāmuṇḍe śikhāmuṇḍāni
Instrumentalśikhāmuṇḍena śikhāmuṇḍābhyām śikhāmuṇḍaiḥ
Dativeśikhāmuṇḍāya śikhāmuṇḍābhyām śikhāmuṇḍebhyaḥ
Ablativeśikhāmuṇḍāt śikhāmuṇḍābhyām śikhāmuṇḍebhyaḥ
Genitiveśikhāmuṇḍasya śikhāmuṇḍayoḥ śikhāmuṇḍānām
Locativeśikhāmuṇḍe śikhāmuṇḍayoḥ śikhāmuṇḍeṣu

Compound śikhāmuṇḍa -

Adverb -śikhāmuṇḍam -śikhāmuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria