Declension table of ?śikhāgradat

Deva

MasculineSingularDualPlural
Nominativeśikhāgradan śikhāgradantau śikhāgradantaḥ
Vocativeśikhāgradan śikhāgradantau śikhāgradantaḥ
Accusativeśikhāgradantam śikhāgradantau śikhāgradataḥ
Instrumentalśikhāgradatā śikhāgradadbhyām śikhāgradadbhiḥ
Dativeśikhāgradate śikhāgradadbhyām śikhāgradadbhyaḥ
Ablativeśikhāgradataḥ śikhāgradadbhyām śikhāgradadbhyaḥ
Genitiveśikhāgradataḥ śikhāgradatoḥ śikhāgradatām
Locativeśikhāgradati śikhāgradatoḥ śikhāgradatsu

Compound śikhāgradat -

Adverb -śikhāgradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria