Declension table of ?śikhāgradantā

Deva

FeminineSingularDualPlural
Nominativeśikhāgradantā śikhāgradante śikhāgradantāḥ
Vocativeśikhāgradante śikhāgradante śikhāgradantāḥ
Accusativeśikhāgradantām śikhāgradante śikhāgradantāḥ
Instrumentalśikhāgradantayā śikhāgradantābhyām śikhāgradantābhiḥ
Dativeśikhāgradantāyai śikhāgradantābhyām śikhāgradantābhyaḥ
Ablativeśikhāgradantāyāḥ śikhāgradantābhyām śikhāgradantābhyaḥ
Genitiveśikhāgradantāyāḥ śikhāgradantayoḥ śikhāgradantānām
Locativeśikhāgradantāyām śikhāgradantayoḥ śikhāgradantāsu

Adverb -śikhāgradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria