Declension table of ?śikhāgradanta

Deva

MasculineSingularDualPlural
Nominativeśikhāgradantaḥ śikhāgradantau śikhāgradantāḥ
Vocativeśikhāgradanta śikhāgradantau śikhāgradantāḥ
Accusativeśikhāgradantam śikhāgradantau śikhāgradantān
Instrumentalśikhāgradantena śikhāgradantābhyām śikhāgradantaiḥ śikhāgradantebhiḥ
Dativeśikhāgradantāya śikhāgradantābhyām śikhāgradantebhyaḥ
Ablativeśikhāgradantāt śikhāgradantābhyām śikhāgradantebhyaḥ
Genitiveśikhāgradantasya śikhāgradantayoḥ śikhāgradantānām
Locativeśikhāgradante śikhāgradantayoḥ śikhāgradanteṣu

Compound śikhāgradanta -

Adverb -śikhāgradantam -śikhāgradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria