Declension table of ?śikhaṇḍika

Deva

NeuterSingularDualPlural
Nominativeśikhaṇḍikam śikhaṇḍike śikhaṇḍikāni
Vocativeśikhaṇḍika śikhaṇḍike śikhaṇḍikāni
Accusativeśikhaṇḍikam śikhaṇḍike śikhaṇḍikāni
Instrumentalśikhaṇḍikena śikhaṇḍikābhyām śikhaṇḍikaiḥ
Dativeśikhaṇḍikāya śikhaṇḍikābhyām śikhaṇḍikebhyaḥ
Ablativeśikhaṇḍikāt śikhaṇḍikābhyām śikhaṇḍikebhyaḥ
Genitiveśikhaṇḍikasya śikhaṇḍikayoḥ śikhaṇḍikānām
Locativeśikhaṇḍike śikhaṇḍikayoḥ śikhaṇḍikeṣu

Compound śikhaṇḍika -

Adverb -śikhaṇḍikam -śikhaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria