Declension table of ?śikhaṇḍī

Deva

FeminineSingularDualPlural
Nominativeśikhaṇḍī śikhaṇḍyau śikhaṇḍyaḥ
Vocativeśikhaṇḍi śikhaṇḍyau śikhaṇḍyaḥ
Accusativeśikhaṇḍīm śikhaṇḍyau śikhaṇḍīḥ
Instrumentalśikhaṇḍyā śikhaṇḍībhyām śikhaṇḍībhiḥ
Dativeśikhaṇḍyai śikhaṇḍībhyām śikhaṇḍībhyaḥ
Ablativeśikhaṇḍyāḥ śikhaṇḍībhyām śikhaṇḍībhyaḥ
Genitiveśikhaṇḍyāḥ śikhaṇḍyoḥ śikhaṇḍīnām
Locativeśikhaṇḍyām śikhaṇḍyoḥ śikhaṇḍīṣu

Compound śikhaṇḍi - śikhaṇḍī -

Adverb -śikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria