सुबन्तावली ?शिक्षितुकाम

Roma

पुमान्एकद्विबहु
प्रथमाशिक्षितुकामः शिक्षितुकामौ शिक्षितुकामाः
सम्बोधनम्शिक्षितुकाम शिक्षितुकामौ शिक्षितुकामाः
द्वितीयाशिक्षितुकामम् शिक्षितुकामौ शिक्षितुकामान्
तृतीयाशिक्षितुकामेन शिक्षितुकामाभ्याम् शिक्षितुकामैः शिक्षितुकामेभिः
चतुर्थीशिक्षितुकामाय शिक्षितुकामाभ्याम् शिक्षितुकामेभ्यः
पञ्चमीशिक्षितुकामात् शिक्षितुकामाभ्याम् शिक्षितुकामेभ्यः
षष्ठीशिक्षितुकामस्य शिक्षितुकामयोः शिक्षितुकामानाम्
सप्तमीशिक्षितुकामे शिक्षितुकामयोः शिक्षितुकामेषु

समास शिक्षितुकाम

अव्यय ॰शिक्षितुकामम् ॰शिक्षितुकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria