Declension table of ?śikṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśikṣitavatī śikṣitavatyau śikṣitavatyaḥ
Vocativeśikṣitavati śikṣitavatyau śikṣitavatyaḥ
Accusativeśikṣitavatīm śikṣitavatyau śikṣitavatīḥ
Instrumentalśikṣitavatyā śikṣitavatībhyām śikṣitavatībhiḥ
Dativeśikṣitavatyai śikṣitavatībhyām śikṣitavatībhyaḥ
Ablativeśikṣitavatyāḥ śikṣitavatībhyām śikṣitavatībhyaḥ
Genitiveśikṣitavatyāḥ śikṣitavatyoḥ śikṣitavatīnām
Locativeśikṣitavatyām śikṣitavatyoḥ śikṣitavatīṣu

Compound śikṣitavati - śikṣitavatī -

Adverb -śikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria