Declension table of ?śikṣikā

Deva

FeminineSingularDualPlural
Nominativeśikṣikā śikṣike śikṣikāḥ
Vocativeśikṣike śikṣike śikṣikāḥ
Accusativeśikṣikām śikṣike śikṣikāḥ
Instrumentalśikṣikayā śikṣikābhyām śikṣikābhiḥ
Dativeśikṣikāyai śikṣikābhyām śikṣikābhyaḥ
Ablativeśikṣikāyāḥ śikṣikābhyām śikṣikābhyaḥ
Genitiveśikṣikāyāḥ śikṣikayoḥ śikṣikāṇām
Locativeśikṣikāyām śikṣikayoḥ śikṣikāsu

Adverb -śikṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria