Declension table of ?śikṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣamāṇam śikṣamāṇe śikṣamāṇāni
Vocativeśikṣamāṇa śikṣamāṇe śikṣamāṇāni
Accusativeśikṣamāṇam śikṣamāṇe śikṣamāṇāni
Instrumentalśikṣamāṇena śikṣamāṇābhyām śikṣamāṇaiḥ
Dativeśikṣamāṇāya śikṣamāṇābhyām śikṣamāṇebhyaḥ
Ablativeśikṣamāṇāt śikṣamāṇābhyām śikṣamāṇebhyaḥ
Genitiveśikṣamāṇasya śikṣamāṇayoḥ śikṣamāṇānām
Locativeśikṣamāṇe śikṣamāṇayoḥ śikṣamāṇeṣu

Compound śikṣamāṇa -

Adverb -śikṣamāṇam -śikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria