Declension table of ?śikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣamāṇaḥ śikṣamāṇau śikṣamāṇāḥ
Vocativeśikṣamāṇa śikṣamāṇau śikṣamāṇāḥ
Accusativeśikṣamāṇam śikṣamāṇau śikṣamāṇān
Instrumentalśikṣamāṇena śikṣamāṇābhyām śikṣamāṇaiḥ śikṣamāṇebhiḥ
Dativeśikṣamāṇāya śikṣamāṇābhyām śikṣamāṇebhyaḥ
Ablativeśikṣamāṇāt śikṣamāṇābhyām śikṣamāṇebhyaḥ
Genitiveśikṣamāṇasya śikṣamāṇayoḥ śikṣamāṇānām
Locativeśikṣamāṇe śikṣamāṇayoḥ śikṣamāṇeṣu

Compound śikṣamāṇa -

Adverb -śikṣamāṇam -śikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria