Declension table of śikṣaka

Deva

MasculineSingularDualPlural
Nominativeśikṣakaḥ śikṣakau śikṣakāḥ
Vocativeśikṣaka śikṣakau śikṣakāḥ
Accusativeśikṣakam śikṣakau śikṣakān
Instrumentalśikṣakeṇa śikṣakābhyām śikṣakaiḥ śikṣakebhiḥ
Dativeśikṣakāya śikṣakābhyām śikṣakebhyaḥ
Ablativeśikṣakāt śikṣakābhyām śikṣakebhyaḥ
Genitiveśikṣakasya śikṣakayoḥ śikṣakāṇām
Locativeśikṣake śikṣakayoḥ śikṣakeṣu

Compound śikṣaka -

Adverb -śikṣakam -śikṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria