Declension table of śikṣāvrata

Deva

NeuterSingularDualPlural
Nominativeśikṣāvratam śikṣāvrate śikṣāvratāni
Vocativeśikṣāvrata śikṣāvrate śikṣāvratāni
Accusativeśikṣāvratam śikṣāvrate śikṣāvratāni
Instrumentalśikṣāvratena śikṣāvratābhyām śikṣāvrataiḥ
Dativeśikṣāvratāya śikṣāvratābhyām śikṣāvratebhyaḥ
Ablativeśikṣāvratāt śikṣāvratābhyām śikṣāvratebhyaḥ
Genitiveśikṣāvratasya śikṣāvratayoḥ śikṣāvratānām
Locativeśikṣāvrate śikṣāvratayoḥ śikṣāvrateṣu

Compound śikṣāvrata -

Adverb -śikṣāvratam -śikṣāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria