Declension table of ?śikṣāpada

Deva

NeuterSingularDualPlural
Nominativeśikṣāpadam śikṣāpade śikṣāpadāni
Vocativeśikṣāpada śikṣāpade śikṣāpadāni
Accusativeśikṣāpadam śikṣāpade śikṣāpadāni
Instrumentalśikṣāpadena śikṣāpadābhyām śikṣāpadaiḥ
Dativeśikṣāpadāya śikṣāpadābhyām śikṣāpadebhyaḥ
Ablativeśikṣāpadāt śikṣāpadābhyām śikṣāpadebhyaḥ
Genitiveśikṣāpadasya śikṣāpadayoḥ śikṣāpadānām
Locativeśikṣāpade śikṣāpadayoḥ śikṣāpadeṣu

Compound śikṣāpada -

Adverb -śikṣāpadam -śikṣāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria