Declension table of ?śikṣānara

Deva

MasculineSingularDualPlural
Nominativeśikṣānaraḥ śikṣānarau śikṣānarāḥ
Vocativeśikṣānara śikṣānarau śikṣānarāḥ
Accusativeśikṣānaram śikṣānarau śikṣānarān
Instrumentalśikṣānareṇa śikṣānarābhyām śikṣānaraiḥ śikṣānarebhiḥ
Dativeśikṣānarāya śikṣānarābhyām śikṣānarebhyaḥ
Ablativeśikṣānarāt śikṣānarābhyām śikṣānarebhyaḥ
Genitiveśikṣānarasya śikṣānarayoḥ śikṣānarāṇām
Locativeśikṣānare śikṣānarayoḥ śikṣānareṣu

Compound śikṣānara -

Adverb -śikṣānaram -śikṣānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria