Declension table of śikṣāguru

Deva

MasculineSingularDualPlural
Nominativeśikṣāguruḥ śikṣāgurū śikṣāguravaḥ
Vocativeśikṣāguro śikṣāgurū śikṣāguravaḥ
Accusativeśikṣāgurum śikṣāgurū śikṣāgurūn
Instrumentalśikṣāguruṇā śikṣāgurubhyām śikṣāgurubhiḥ
Dativeśikṣāgurave śikṣāgurubhyām śikṣāgurubhyaḥ
Ablativeśikṣāguroḥ śikṣāgurubhyām śikṣāgurubhyaḥ
Genitiveśikṣāguroḥ śikṣāgurvoḥ śikṣāgurūṇām
Locativeśikṣāgurau śikṣāgurvoḥ śikṣāguruṣu

Compound śikṣāguru -

Adverb -śikṣāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria