Declension table of ?śikṣāṇa

Deva

NeuterSingularDualPlural
Nominativeśikṣāṇam śikṣāṇe śikṣāṇāni
Vocativeśikṣāṇa śikṣāṇe śikṣāṇāni
Accusativeśikṣāṇam śikṣāṇe śikṣāṇāni
Instrumentalśikṣāṇena śikṣāṇābhyām śikṣāṇaiḥ
Dativeśikṣāṇāya śikṣāṇābhyām śikṣāṇebhyaḥ
Ablativeśikṣāṇāt śikṣāṇābhyām śikṣāṇebhyaḥ
Genitiveśikṣāṇasya śikṣāṇayoḥ śikṣāṇānām
Locativeśikṣāṇe śikṣāṇayoḥ śikṣāṇeṣu

Compound śikṣāṇa -

Adverb -śikṣāṇam -śikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria