Declension table of ?śikṣāṇa

Deva

MasculineSingularDualPlural
Nominativeśikṣāṇaḥ śikṣāṇau śikṣāṇāḥ
Vocativeśikṣāṇa śikṣāṇau śikṣāṇāḥ
Accusativeśikṣāṇam śikṣāṇau śikṣāṇān
Instrumentalśikṣāṇena śikṣāṇābhyām śikṣāṇaiḥ śikṣāṇebhiḥ
Dativeśikṣāṇāya śikṣāṇābhyām śikṣāṇebhyaḥ
Ablativeśikṣāṇāt śikṣāṇābhyām śikṣāṇebhyaḥ
Genitiveśikṣāṇasya śikṣāṇayoḥ śikṣāṇānām
Locativeśikṣāṇe śikṣāṇayoḥ śikṣāṇeṣu

Compound śikṣāṇa -

Adverb -śikṣāṇam -śikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria