सुबन्तावली ?शीतेतररश्मि

Roma

पुमान्एकद्विबहु
प्रथमाशीतेतररश्मिः शीतेतररश्मी शीतेतररश्मयः
सम्बोधनम्शीतेतररश्मे शीतेतररश्मी शीतेतररश्मयः
द्वितीयाशीतेतररश्मिम् शीतेतररश्मी शीतेतररश्मीन्
तृतीयाशीतेतररश्मिना शीतेतररश्मिभ्याम् शीतेतररश्मिभिः
चतुर्थीशीतेतररश्मये शीतेतररश्मिभ्याम् शीतेतररश्मिभ्यः
पञ्चमीशीतेतररश्मेः शीतेतररश्मिभ्याम् शीतेतररश्मिभ्यः
षष्ठीशीतेतररश्मेः शीतेतररश्म्योः शीतेतररश्मीनाम्
सप्तमीशीतेतररश्मौ शीतेतररश्म्योः शीतेतररश्मिषु

समास शीतेतररश्मि

अव्यय ॰शीतेतररश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria