सुबन्तावली ?शीतलवात

Roma

पुमान्एकद्विबहु
प्रथमाशीतलवातः शीतलवातौ शीतलवाताः
सम्बोधनम्शीतलवात शीतलवातौ शीतलवाताः
द्वितीयाशीतलवातम् शीतलवातौ शीतलवातान्
तृतीयाशीतलवातेन शीतलवाताभ्याम् शीतलवातैः शीतलवातेभिः
चतुर्थीशीतलवाताय शीतलवाताभ्याम् शीतलवातेभ्यः
पञ्चमीशीतलवातात् शीतलवाताभ्याम् शीतलवातेभ्यः
षष्ठीशीतलवातस्य शीतलवातयोः शीतलवातानाम्
सप्तमीशीतलवाते शीतलवातयोः शीतलवातेषु

समास शीतलवात

अव्यय ॰शीतलवातम् ॰शीतलवातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria