सुबन्तावली ?शीतलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाशीतलत्वम् शीतलत्वे शीतलत्वानि
सम्बोधनम्शीतलत्व शीतलत्वे शीतलत्वानि
द्वितीयाशीतलत्वम् शीतलत्वे शीतलत्वानि
तृतीयाशीतलत्वेन शीतलत्वाभ्याम् शीतलत्वैः
चतुर्थीशीतलत्वाय शीतलत्वाभ्याम् शीतलत्वेभ्यः
पञ्चमीशीतलत्वात् शीतलत्वाभ्याम् शीतलत्वेभ्यः
षष्ठीशीतलत्वस्य शीतलत्वयोः शीतलत्वानाम्
सप्तमीशीतलत्वे शीतलत्वयोः शीतलत्वेषु

समास शीतलत्व

अव्यय ॰शीतलत्वम् ॰शीतलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria