सुबन्तावली ?शीतलतरा

Roma

स्त्रीएकद्विबहु
प्रथमाशीतलतरा शीतलतरे शीतलतराः
सम्बोधनम्शीतलतरे शीतलतरे शीतलतराः
द्वितीयाशीतलतराम् शीतलतरे शीतलतराः
तृतीयाशीतलतरया शीतलतराभ्याम् शीतलतराभिः
चतुर्थीशीतलतरायै शीतलतराभ्याम् शीतलतराभ्यः
पञ्चमीशीतलतरायाः शीतलतराभ्याम् शीतलतराभ्यः
षष्ठीशीतलतरायाः शीतलतरयोः शीतलतराणाम्
सप्तमीशीतलतरायाम् शीतलतरयोः शीतलतरासु

अव्यय ॰शीतलतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria