सुबन्तावली ?शीतलतर

Roma

पुमान्एकद्विबहु
प्रथमाशीतलतरः शीतलतरौ शीतलतराः
सम्बोधनम्शीतलतर शीतलतरौ शीतलतराः
द्वितीयाशीतलतरम् शीतलतरौ शीतलतरान्
तृतीयाशीतलतरेण शीतलतराभ्याम् शीतलतरैः शीतलतरेभिः
चतुर्थीशीतलतराय शीतलतराभ्याम् शीतलतरेभ्यः
पञ्चमीशीतलतरात् शीतलतराभ्याम् शीतलतरेभ्यः
षष्ठीशीतलतरस्य शीतलतरयोः शीतलतराणाम्
सप्तमीशीतलतरे शीतलतरयोः शीतलतरेषु

समास शीतलतर

अव्यय ॰शीतलतरम् ॰शीतलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria