Declension table of śītalāṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeśītalāṣaṣṭhī śītalāṣaṣṭhyau śītalāṣaṣṭhyaḥ
Vocativeśītalāṣaṣṭhi śītalāṣaṣṭhyau śītalāṣaṣṭhyaḥ
Accusativeśītalāṣaṣṭhīm śītalāṣaṣṭhyau śītalāṣaṣṭhīḥ
Instrumentalśītalāṣaṣṭhyā śītalāṣaṣṭhībhyām śītalāṣaṣṭhībhiḥ
Dativeśītalāṣaṣṭhyai śītalāṣaṣṭhībhyām śītalāṣaṣṭhībhyaḥ
Ablativeśītalāṣaṣṭhyāḥ śītalāṣaṣṭhībhyām śītalāṣaṣṭhībhyaḥ
Genitiveśītalāṣaṣṭhyāḥ śītalāṣaṣṭhyoḥ śītalāṣaṣṭhīnām
Locativeśītalāṣaṣṭhyām śītalāṣaṣṭhyoḥ śītalāṣaṣṭhīṣu

Compound śītalāṣaṣṭhi - śītalāṣaṣṭhī -

Adverb -śītalāṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria