Declension table of ?śīryamāṇā

Deva

FeminineSingularDualPlural
Nominativeśīryamāṇā śīryamāṇe śīryamāṇāḥ
Vocativeśīryamāṇe śīryamāṇe śīryamāṇāḥ
Accusativeśīryamāṇām śīryamāṇe śīryamāṇāḥ
Instrumentalśīryamāṇayā śīryamāṇābhyām śīryamāṇābhiḥ
Dativeśīryamāṇāyai śīryamāṇābhyām śīryamāṇābhyaḥ
Ablativeśīryamāṇāyāḥ śīryamāṇābhyām śīryamāṇābhyaḥ
Genitiveśīryamāṇāyāḥ śīryamāṇayoḥ śīryamāṇānām
Locativeśīryamāṇāyām śīryamāṇayoḥ śīryamāṇāsu

Adverb -śīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria