Declension table of ?śīryamāṇa

Deva

NeuterSingularDualPlural
Nominativeśīryamāṇam śīryamāṇe śīryamāṇāni
Vocativeśīryamāṇa śīryamāṇe śīryamāṇāni
Accusativeśīryamāṇam śīryamāṇe śīryamāṇāni
Instrumentalśīryamāṇena śīryamāṇābhyām śīryamāṇaiḥ
Dativeśīryamāṇāya śīryamāṇābhyām śīryamāṇebhyaḥ
Ablativeśīryamāṇāt śīryamāṇābhyām śīryamāṇebhyaḥ
Genitiveśīryamāṇasya śīryamāṇayoḥ śīryamāṇānām
Locativeśīryamāṇe śīryamāṇayoḥ śīryamāṇeṣu

Compound śīryamāṇa -

Adverb -śīryamāṇam -śīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria