Declension table of ?śīryamāṇa

Deva

MasculineSingularDualPlural
Nominativeśīryamāṇaḥ śīryamāṇau śīryamāṇāḥ
Vocativeśīryamāṇa śīryamāṇau śīryamāṇāḥ
Accusativeśīryamāṇam śīryamāṇau śīryamāṇān
Instrumentalśīryamāṇena śīryamāṇābhyām śīryamāṇaiḥ śīryamāṇebhiḥ
Dativeśīryamāṇāya śīryamāṇābhyām śīryamāṇebhyaḥ
Ablativeśīryamāṇāt śīryamāṇābhyām śīryamāṇebhyaḥ
Genitiveśīryamāṇasya śīryamāṇayoḥ śīryamāṇānām
Locativeśīryamāṇe śīryamāṇayoḥ śīryamāṇeṣu

Compound śīryamāṇa -

Adverb -śīryamāṇam -śīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria