Declension table of ?śīrṣakā

Deva

FeminineSingularDualPlural
Nominativeśīrṣakā śīrṣake śīrṣakāḥ
Vocativeśīrṣake śīrṣake śīrṣakāḥ
Accusativeśīrṣakām śīrṣake śīrṣakāḥ
Instrumentalśīrṣakayā śīrṣakābhyām śīrṣakābhiḥ
Dativeśīrṣakāyai śīrṣakābhyām śīrṣakābhyaḥ
Ablativeśīrṣakāyāḥ śīrṣakābhyām śīrṣakābhyaḥ
Genitiveśīrṣakāyāḥ śīrṣakayoḥ śīrṣakāṇām
Locativeśīrṣakāyām śīrṣakayoḥ śīrṣakāsu

Adverb -śīrṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria