Declension table of ?śīrṣaṇyā

Deva

FeminineSingularDualPlural
Nominativeśīrṣaṇyā śīrṣaṇye śīrṣaṇyāḥ
Vocativeśīrṣaṇye śīrṣaṇye śīrṣaṇyāḥ
Accusativeśīrṣaṇyām śīrṣaṇye śīrṣaṇyāḥ
Instrumentalśīrṣaṇyayā śīrṣaṇyābhyām śīrṣaṇyābhiḥ
Dativeśīrṣaṇyāyai śīrṣaṇyābhyām śīrṣaṇyābhyaḥ
Ablativeśīrṣaṇyāyāḥ śīrṣaṇyābhyām śīrṣaṇyābhyaḥ
Genitiveśīrṣaṇyāyāḥ śīrṣaṇyayoḥ śīrṣaṇyānām
Locativeśīrṣaṇyāyām śīrṣaṇyayoḥ śīrṣaṇyāsu

Adverb -śīrṣaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria