Declension table of ?śīrṇavat

Deva

MasculineSingularDualPlural
Nominativeśīrṇavān śīrṇavantau śīrṇavantaḥ
Vocativeśīrṇavan śīrṇavantau śīrṇavantaḥ
Accusativeśīrṇavantam śīrṇavantau śīrṇavataḥ
Instrumentalśīrṇavatā śīrṇavadbhyām śīrṇavadbhiḥ
Dativeśīrṇavate śīrṇavadbhyām śīrṇavadbhyaḥ
Ablativeśīrṇavataḥ śīrṇavadbhyām śīrṇavadbhyaḥ
Genitiveśīrṇavataḥ śīrṇavatoḥ śīrṇavatām
Locativeśīrṇavati śīrṇavatoḥ śīrṇavatsu

Compound śīrṇavat -

Adverb -śīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria