Declension table of śīrṇa

Deva

NeuterSingularDualPlural
Nominativeśīrṇam śīrṇe śīrṇāni
Vocativeśīrṇa śīrṇe śīrṇāni
Accusativeśīrṇam śīrṇe śīrṇāni
Instrumentalśīrṇena śīrṇābhyām śīrṇaiḥ
Dativeśīrṇāya śīrṇābhyām śīrṇebhyaḥ
Ablativeśīrṇāt śīrṇābhyām śīrṇebhyaḥ
Genitiveśīrṇasya śīrṇayoḥ śīrṇānām
Locativeśīrṇe śīrṇayoḥ śīrṇeṣu

Compound śīrṇa -

Adverb -śīrṇam -śīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria