Declension table of ?śīlyamāna

Deva

NeuterSingularDualPlural
Nominativeśīlyamānam śīlyamāne śīlyamānāni
Vocativeśīlyamāna śīlyamāne śīlyamānāni
Accusativeśīlyamānam śīlyamāne śīlyamānāni
Instrumentalśīlyamānena śīlyamānābhyām śīlyamānaiḥ
Dativeśīlyamānāya śīlyamānābhyām śīlyamānebhyaḥ
Ablativeśīlyamānāt śīlyamānābhyām śīlyamānebhyaḥ
Genitiveśīlyamānasya śīlyamānayoḥ śīlyamānānām
Locativeśīlyamāne śīlyamānayoḥ śīlyamāneṣu

Compound śīlyamāna -

Adverb -śīlyamānam -śīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria