Declension table of ?śīlyamāna

Deva

MasculineSingularDualPlural
Nominativeśīlyamānaḥ śīlyamānau śīlyamānāḥ
Vocativeśīlyamāna śīlyamānau śīlyamānāḥ
Accusativeśīlyamānam śīlyamānau śīlyamānān
Instrumentalśīlyamānena śīlyamānābhyām śīlyamānaiḥ śīlyamānebhiḥ
Dativeśīlyamānāya śīlyamānābhyām śīlyamānebhyaḥ
Ablativeśīlyamānāt śīlyamānābhyām śīlyamānebhyaḥ
Genitiveśīlyamānasya śīlyamānayoḥ śīlyamānānām
Locativeśīlyamāne śīlyamānayoḥ śīlyamāneṣu

Compound śīlyamāna -

Adverb -śīlyamānam -śīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria