Declension table of ?śīlya

Deva

NeuterSingularDualPlural
Nominativeśīlyam śīlye śīlyāni
Vocativeśīlya śīlye śīlyāni
Accusativeśīlyam śīlye śīlyāni
Instrumentalśīlyena śīlyābhyām śīlyaiḥ
Dativeśīlyāya śīlyābhyām śīlyebhyaḥ
Ablativeśīlyāt śīlyābhyām śīlyebhyaḥ
Genitiveśīlyasya śīlyayoḥ śīlyānām
Locativeśīlye śīlyayoḥ śīlyeṣu

Compound śīlya -

Adverb -śīlyam -śīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria