Declension table of ?śīlya

Deva

MasculineSingularDualPlural
Nominativeśīlyaḥ śīlyau śīlyāḥ
Vocativeśīlya śīlyau śīlyāḥ
Accusativeśīlyam śīlyau śīlyān
Instrumentalśīlyena śīlyābhyām śīlyaiḥ śīlyebhiḥ
Dativeśīlyāya śīlyābhyām śīlyebhyaḥ
Ablativeśīlyāt śīlyābhyām śīlyebhyaḥ
Genitiveśīlyasya śīlyayoḥ śīlyānām
Locativeśīlye śīlyayoḥ śīlyeṣu

Compound śīlya -

Adverb -śīlyam -śīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria