Declension table of ?śīltavatī

Deva

FeminineSingularDualPlural
Nominativeśīltavatī śīltavatyau śīltavatyaḥ
Vocativeśīltavati śīltavatyau śīltavatyaḥ
Accusativeśīltavatīm śīltavatyau śīltavatīḥ
Instrumentalśīltavatyā śīltavatībhyām śīltavatībhiḥ
Dativeśīltavatyai śīltavatībhyām śīltavatībhyaḥ
Ablativeśīltavatyāḥ śīltavatībhyām śīltavatībhyaḥ
Genitiveśīltavatyāḥ śīltavatyoḥ śīltavatīnām
Locativeśīltavatyām śīltavatyoḥ śīltavatīṣu

Compound śīltavati - śīltavatī -

Adverb -śīltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria