Declension table of ?śīltavat

Deva

NeuterSingularDualPlural
Nominativeśīltavat śīltavantī śīltavatī śīltavanti
Vocativeśīltavat śīltavantī śīltavatī śīltavanti
Accusativeśīltavat śīltavantī śīltavatī śīltavanti
Instrumentalśīltavatā śīltavadbhyām śīltavadbhiḥ
Dativeśīltavate śīltavadbhyām śīltavadbhyaḥ
Ablativeśīltavataḥ śīltavadbhyām śīltavadbhyaḥ
Genitiveśīltavataḥ śīltavatoḥ śīltavatām
Locativeśīltavati śīltavatoḥ śīltavatsu

Adverb -śīltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria