Declension table of ?śīltavat

Deva

MasculineSingularDualPlural
Nominativeśīltavān śīltavantau śīltavantaḥ
Vocativeśīltavan śīltavantau śīltavantaḥ
Accusativeśīltavantam śīltavantau śīltavataḥ
Instrumentalśīltavatā śīltavadbhyām śīltavadbhiḥ
Dativeśīltavate śīltavadbhyām śīltavadbhyaḥ
Ablativeśīltavataḥ śīltavadbhyām śīltavadbhyaḥ
Genitiveśīltavataḥ śīltavatoḥ śīltavatām
Locativeśīltavati śīltavatoḥ śīltavatsu

Compound śīltavat -

Adverb -śīltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria