Declension table of ?śīlta

Deva

NeuterSingularDualPlural
Nominativeśīltam śīlte śīltāni
Vocativeśīlta śīlte śīltāni
Accusativeśīltam śīlte śīltāni
Instrumentalśīltena śīltābhyām śīltaiḥ
Dativeśīltāya śīltābhyām śīltebhyaḥ
Ablativeśīltāt śīltābhyām śīltebhyaḥ
Genitiveśīltasya śīltayoḥ śīltānām
Locativeśīlte śīltayoḥ śīlteṣu

Compound śīlta -

Adverb -śīltam -śīltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria