Declension table of ?śīlitavat

Deva

MasculineSingularDualPlural
Nominativeśīlitavān śīlitavantau śīlitavantaḥ
Vocativeśīlitavan śīlitavantau śīlitavantaḥ
Accusativeśīlitavantam śīlitavantau śīlitavataḥ
Instrumentalśīlitavatā śīlitavadbhyām śīlitavadbhiḥ
Dativeśīlitavate śīlitavadbhyām śīlitavadbhyaḥ
Ablativeśīlitavataḥ śīlitavadbhyām śīlitavadbhyaḥ
Genitiveśīlitavataḥ śīlitavatoḥ śīlitavatām
Locativeśīlitavati śīlitavatoḥ śīlitavatsu

Compound śīlitavat -

Adverb -śīlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria