Declension table of ?śīliṣyat

Deva

NeuterSingularDualPlural
Nominativeśīliṣyat śīliṣyantī śīliṣyatī śīliṣyanti
Vocativeśīliṣyat śīliṣyantī śīliṣyatī śīliṣyanti
Accusativeśīliṣyat śīliṣyantī śīliṣyatī śīliṣyanti
Instrumentalśīliṣyatā śīliṣyadbhyām śīliṣyadbhiḥ
Dativeśīliṣyate śīliṣyadbhyām śīliṣyadbhyaḥ
Ablativeśīliṣyataḥ śīliṣyadbhyām śīliṣyadbhyaḥ
Genitiveśīliṣyataḥ śīliṣyatoḥ śīliṣyatām
Locativeśīliṣyati śīliṣyatoḥ śīliṣyatsu

Adverb -śīliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria