Declension table of ?śīliṣyat

Deva

MasculineSingularDualPlural
Nominativeśīliṣyan śīliṣyantau śīliṣyantaḥ
Vocativeśīliṣyan śīliṣyantau śīliṣyantaḥ
Accusativeśīliṣyantam śīliṣyantau śīliṣyataḥ
Instrumentalśīliṣyatā śīliṣyadbhyām śīliṣyadbhiḥ
Dativeśīliṣyate śīliṣyadbhyām śīliṣyadbhyaḥ
Ablativeśīliṣyataḥ śīliṣyadbhyām śīliṣyadbhyaḥ
Genitiveśīliṣyataḥ śīliṣyatoḥ śīliṣyatām
Locativeśīliṣyati śīliṣyatoḥ śīliṣyatsu

Compound śīliṣyat -

Adverb -śīliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria