Declension table of ?śīlayitavyā

Deva

FeminineSingularDualPlural
Nominativeśīlayitavyā śīlayitavye śīlayitavyāḥ
Vocativeśīlayitavye śīlayitavye śīlayitavyāḥ
Accusativeśīlayitavyām śīlayitavye śīlayitavyāḥ
Instrumentalśīlayitavyayā śīlayitavyābhyām śīlayitavyābhiḥ
Dativeśīlayitavyāyai śīlayitavyābhyām śīlayitavyābhyaḥ
Ablativeśīlayitavyāyāḥ śīlayitavyābhyām śīlayitavyābhyaḥ
Genitiveśīlayitavyāyāḥ śīlayitavyayoḥ śīlayitavyānām
Locativeśīlayitavyāyām śīlayitavyayoḥ śīlayitavyāsu

Adverb -śīlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria