सुबन्तावली ?शीलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशीलयिष्यन्ती शीलयिष्यन्त्यौ शीलयिष्यन्त्यः
सम्बोधनम्शीलयिष्यन्ति शीलयिष्यन्त्यौ शीलयिष्यन्त्यः
द्वितीयाशीलयिष्यन्तीम् शीलयिष्यन्त्यौ शीलयिष्यन्तीः
तृतीयाशीलयिष्यन्त्या शीलयिष्यन्तीभ्याम् शीलयिष्यन्तीभिः
चतुर्थीशीलयिष्यन्त्यै शीलयिष्यन्तीभ्याम् शीलयिष्यन्तीभ्यः
पञ्चमीशीलयिष्यन्त्याः शीलयिष्यन्तीभ्याम् शीलयिष्यन्तीभ्यः
षष्ठीशीलयिष्यन्त्याः शीलयिष्यन्त्योः शीलयिष्यन्तीनाम्
सप्तमीशीलयिष्यन्त्याम् शीलयिष्यन्त्योः शीलयिष्यन्तीषु

समास शीलयिष्यन्ति शीलयिष्यन्ती

अव्यय ॰शीलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria