Declension table of ?śīlayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśīlayiṣyantī śīlayiṣyantyau śīlayiṣyantyaḥ
Vocativeśīlayiṣyanti śīlayiṣyantyau śīlayiṣyantyaḥ
Accusativeśīlayiṣyantīm śīlayiṣyantyau śīlayiṣyantīḥ
Instrumentalśīlayiṣyantyā śīlayiṣyantībhyām śīlayiṣyantībhiḥ
Dativeśīlayiṣyantyai śīlayiṣyantībhyām śīlayiṣyantībhyaḥ
Ablativeśīlayiṣyantyāḥ śīlayiṣyantībhyām śīlayiṣyantībhyaḥ
Genitiveśīlayiṣyantyāḥ śīlayiṣyantyoḥ śīlayiṣyantīnām
Locativeśīlayiṣyantyām śīlayiṣyantyoḥ śīlayiṣyantīṣu

Compound śīlayiṣyanti - śīlayiṣyantī -

Adverb -śīlayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria