Declension table of ?śīlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśīlayiṣyamāṇā śīlayiṣyamāṇe śīlayiṣyamāṇāḥ
Vocativeśīlayiṣyamāṇe śīlayiṣyamāṇe śīlayiṣyamāṇāḥ
Accusativeśīlayiṣyamāṇām śīlayiṣyamāṇe śīlayiṣyamāṇāḥ
Instrumentalśīlayiṣyamāṇayā śīlayiṣyamāṇābhyām śīlayiṣyamāṇābhiḥ
Dativeśīlayiṣyamāṇāyai śīlayiṣyamāṇābhyām śīlayiṣyamāṇābhyaḥ
Ablativeśīlayiṣyamāṇāyāḥ śīlayiṣyamāṇābhyām śīlayiṣyamāṇābhyaḥ
Genitiveśīlayiṣyamāṇāyāḥ śīlayiṣyamāṇayoḥ śīlayiṣyamāṇānām
Locativeśīlayiṣyamāṇāyām śīlayiṣyamāṇayoḥ śīlayiṣyamāṇāsu

Adverb -śīlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria