Declension table of ?śīlayat

Deva

MasculineSingularDualPlural
Nominativeśīlayan śīlayantau śīlayantaḥ
Vocativeśīlayan śīlayantau śīlayantaḥ
Accusativeśīlayantam śīlayantau śīlayataḥ
Instrumentalśīlayatā śīlayadbhyām śīlayadbhiḥ
Dativeśīlayate śīlayadbhyām śīlayadbhyaḥ
Ablativeśīlayataḥ śīlayadbhyām śīlayadbhyaḥ
Genitiveśīlayataḥ śīlayatoḥ śīlayatām
Locativeśīlayati śīlayatoḥ śīlayatsu

Compound śīlayat -

Adverb -śīlayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria